Talks

TATTVABODHA SATSANG 21 – MAY 6, 2023

Podcast on Spotify I. Prārabdha Karma प्रारब्धं कर्म किमिति चेत् । इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति । prārabdhaṃ karma kimiti cet . idaṃ śarīramutpādya iha loke evaṃ sukhaduḥkhādipradaṃ yatkarma ...

READ MORE

TATTVABODHA SATSANG 20 – APR 29, 2023

Podcast on Spotify   I. The Jīvanmuktaḥ (continued) ननु जीवन्मुक्तः कः ? यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चय रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् । nanu ...

READ MORE

TATTVABODHA SATSANG 19 – APR 22, 2023

Podcast on Spotify   I. Inquiry into the statement That Thou Art ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः विरुद्धधर्माक्रान्तत्वात् । इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः । उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं त्वंपदलक्ष्यार्थः । एवं सर्वज्ञत्वादिविशिष्ट ...

READ MORE

TATTVABODHA SATSANG 18 – APR 15, 2023

Podcast on Spotify I. Identity of microcosm and macrocosm एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् । evaṃ piṇḍabrahmāṇḍayoraikyaṃ sambhūtam Translation Thus, there is identity between the microcosm and the macrocosm. Explanation A tree cannot exist without sunlight, air and water. It is ...

READ MORE